본문 바로가기

♬ Electronic & EDM ♬/프로그레시브 & 멜로딕 하우스

[싸이 트랜스/프로그레시브 하우스] KSHMR & Marnik - Shiva (ft. The Golden Army) 가사/반복재생

듣기 [YouTube]



반복재생 [SoundCloud]



KSHMR와 Marnik의 콜라보 곡인 SHIVA는
2015년도에 나온 Sunburn 주제가 'Bazaar', 작년에 나왔던 'Mandala'에 이어
이번에 새롭게 나온 대망의 2017년 Sunburn 주제가라고 한다.
싸이 트랜스와 프로그레시브 하우스를 끼얹은 스까음악인데
갠적으로는 드랍 부분을 프로그로 하지 말고 그냥 쭉 싸트로 진행했으면 어땠을까 하는 생각이 든다.
곡은 괜찮은데 작년/재작년에 나왔던 거랑 비교해보면 뭔가 아쉬움이..

참고로 시바(Shiva)는 인도 신화에 등장하는 신의 이름이며
힌두교의 3대 신 중 하나인 "파괴의 신"을 뜻한다.
그래서인지 노래 가사도 힌디어로 되어 있다.
일반인은 전혀 알아볼 수 없는 글자들로 구성되었기 때문에
가사를 해석하려면 구글 번역기는 필수인 것 같다.
갠적으로 뭔가 아쉽지만 인도를 누구보다 사랑하는 카슈미르의 진심어린 애정이 보인다.








가사(LYRICS)

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
Cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
Cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
Notu naḥ śivam

Notu naḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
Cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
Notu naḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
Cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam

Aṭāṭavī-galaj-jala-pravāha-pāvita-sthale
Gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ ḍamaḍ
Notu naḥ śivam

Notu naḥ śivam





Song name : SHIVA
Musicians : KSHMR, Marnik
Genre : Psy Trance / Progressive House
Release date : 2017.12.29
Label : Dharma